✴️ ∗︎⊛︎∗︎⧼︎ᨀ︎{︎⁑︎⊜︎⁑︎}︎∙︎ₒ︎o︎⁺︎(︎ɴ︎ᴏ︎ⱻ︎N︎☯︎{︎●︎₊︎Θ︎‰︎.︎Ƨ︎β︎˚︎˟︎Δ︎⎺︎●︎⦎︎ ʌ︎ꣲ︎⩮︎Ұ̂⃰︎⋕︎ ⦍︎●︎.︎⚛︎.︎𝟠︎⎺︎⎺︎ǁ︎§︎S︎°︎●︎}︎☯︎G︎ᴏ︎ʟ︎ᴅ︎)︎₋︎
All images remain property of their original owners. Site & code © wallhaven.cc 2025. Privacy Policy · Terms of Service
All images remain property of their original owners. Site & code © wallhaven.cc 2025. Privacy Policy · Terms of Service
।। हरिः ॐ नमो भगवते श्रीनारायणाय नमो नारायणाय विश्वमूर्तये नमः श्री पुरुषोत्तमाय पुष्पदृष्टिं प्रत्यक्षं वा परोक्षं वा अजीर्णं पञ्चविषूचिकां हन-हन ऐकाहिकं द्वयाहिकं त्र्याहिकं चातुर्थिकं ज्वरं नाशय-नाशय चतुरशितिवातानष्टादशकुष्ठान् अष्टादशक्षय रोगान् हन-हन सर्वदोषान् भंजय-भंजय तत्सर्वं नाशय-नाशय शोषय-शोषय आकर्षय-आकर्षय शत्रून्-शत्रून् मारय-मारय उच्चाटयोच्चाटय विद्वेषय-विद्वेषय स्तंभय-स्तंभय निवारय-निवारय विघ्नैर्हन विघ्नैर्हन दह-दह मथ-मथ विध्वंसय-विध्वंसय चक्रं गृहीत्वा शीघ्रमागच्छागच्छ चक्रेण हत्वा परविद्यां छेदय-छेदय भेदय-भेदय चतुःशीतानि विस्फोटय-विस्फोटय अर्शवातशूलदृष्टि सर्पसिंहव्याघ्र द्विपदचतुष्पद-पद बाह्यान्दिवि भुव्यन्तरिक्षे अन्येऽपि केचित् तान्द्वेषकान्सर्वान् हन-हन विद्युन्मेघनदी-पर्वताटवी-सर्वस्थान रात्रिदिनपथचौरान् वशं कुरु-कुरु हरिः ॐ नमो भगवते ह्रीं हुं फट् स्वाहा ठः ठं ठं ठः नमः ।।